Declension table of ?kṣaitrapatya

Deva

NeuterSingularDualPlural
Nominativekṣaitrapatyam kṣaitrapatye kṣaitrapatyāni
Vocativekṣaitrapatya kṣaitrapatye kṣaitrapatyāni
Accusativekṣaitrapatyam kṣaitrapatye kṣaitrapatyāni
Instrumentalkṣaitrapatyena kṣaitrapatyābhyām kṣaitrapatyaiḥ
Dativekṣaitrapatyāya kṣaitrapatyābhyām kṣaitrapatyebhyaḥ
Ablativekṣaitrapatyāt kṣaitrapatyābhyām kṣaitrapatyebhyaḥ
Genitivekṣaitrapatyasya kṣaitrapatyayoḥ kṣaitrapatyānām
Locativekṣaitrapatye kṣaitrapatyayoḥ kṣaitrapatyeṣu

Compound kṣaitrapatya -

Adverb -kṣaitrapatyam -kṣaitrapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria