Declension table of ?kṣaipravarṇa

Deva

MasculineSingularDualPlural
Nominativekṣaipravarṇaḥ kṣaipravarṇau kṣaipravarṇāḥ
Vocativekṣaipravarṇa kṣaipravarṇau kṣaipravarṇāḥ
Accusativekṣaipravarṇam kṣaipravarṇau kṣaipravarṇān
Instrumentalkṣaipravarṇena kṣaipravarṇābhyām kṣaipravarṇaiḥ kṣaipravarṇebhiḥ
Dativekṣaipravarṇāya kṣaipravarṇābhyām kṣaipravarṇebhyaḥ
Ablativekṣaipravarṇāt kṣaipravarṇābhyām kṣaipravarṇebhyaḥ
Genitivekṣaipravarṇasya kṣaipravarṇayoḥ kṣaipravarṇānām
Locativekṣaipravarṇe kṣaipravarṇayoḥ kṣaipravarṇeṣu

Compound kṣaipravarṇa -

Adverb -kṣaipravarṇam -kṣaipravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria