Declension table of ?kṣaimavṛddhīyā

Deva

FeminineSingularDualPlural
Nominativekṣaimavṛddhīyā kṣaimavṛddhīye kṣaimavṛddhīyāḥ
Vocativekṣaimavṛddhīye kṣaimavṛddhīye kṣaimavṛddhīyāḥ
Accusativekṣaimavṛddhīyām kṣaimavṛddhīye kṣaimavṛddhīyāḥ
Instrumentalkṣaimavṛddhīyayā kṣaimavṛddhīyābhyām kṣaimavṛddhīyābhiḥ
Dativekṣaimavṛddhīyāyai kṣaimavṛddhīyābhyām kṣaimavṛddhīyābhyaḥ
Ablativekṣaimavṛddhīyāyāḥ kṣaimavṛddhīyābhyām kṣaimavṛddhīyābhyaḥ
Genitivekṣaimavṛddhīyāyāḥ kṣaimavṛddhīyayoḥ kṣaimavṛddhīyānām
Locativekṣaimavṛddhīyāyām kṣaimavṛddhīyayoḥ kṣaimavṛddhīyāsu

Adverb -kṣaimavṛddhīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria