Declension table of ?kṣāyika

Deva

MasculineSingularDualPlural
Nominativekṣāyikaḥ kṣāyikau kṣāyikāḥ
Vocativekṣāyika kṣāyikau kṣāyikāḥ
Accusativekṣāyikam kṣāyikau kṣāyikān
Instrumentalkṣāyikeṇa kṣāyikābhyām kṣāyikaiḥ kṣāyikebhiḥ
Dativekṣāyikāya kṣāyikābhyām kṣāyikebhyaḥ
Ablativekṣāyikāt kṣāyikābhyām kṣāyikebhyaḥ
Genitivekṣāyikasya kṣāyikayoḥ kṣāyikāṇām
Locativekṣāyike kṣāyikayoḥ kṣāyikeṣu

Compound kṣāyika -

Adverb -kṣāyikam -kṣāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria