Declension table of ?kṣāraśreṣṭha

Deva

NeuterSingularDualPlural
Nominativekṣāraśreṣṭham kṣāraśreṣṭhe kṣāraśreṣṭhāni
Vocativekṣāraśreṣṭha kṣāraśreṣṭhe kṣāraśreṣṭhāni
Accusativekṣāraśreṣṭham kṣāraśreṣṭhe kṣāraśreṣṭhāni
Instrumentalkṣāraśreṣṭhena kṣāraśreṣṭhābhyām kṣāraśreṣṭhaiḥ
Dativekṣāraśreṣṭhāya kṣāraśreṣṭhābhyām kṣāraśreṣṭhebhyaḥ
Ablativekṣāraśreṣṭhāt kṣāraśreṣṭhābhyām kṣāraśreṣṭhebhyaḥ
Genitivekṣāraśreṣṭhasya kṣāraśreṣṭhayoḥ kṣāraśreṣṭhānām
Locativekṣāraśreṣṭhe kṣāraśreṣṭhayoḥ kṣāraśreṣṭheṣu

Compound kṣāraśreṣṭha -

Adverb -kṣāraśreṣṭham -kṣāraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria