Declension table of ?kṣāratritaya

Deva

NeuterSingularDualPlural
Nominativekṣāratritayam kṣāratritaye kṣāratritayāni
Vocativekṣāratritaya kṣāratritaye kṣāratritayāni
Accusativekṣāratritayam kṣāratritaye kṣāratritayāni
Instrumentalkṣāratritayena kṣāratritayābhyām kṣāratritayaiḥ
Dativekṣāratritayāya kṣāratritayābhyām kṣāratritayebhyaḥ
Ablativekṣāratritayāt kṣāratritayābhyām kṣāratritayebhyaḥ
Genitivekṣāratritayasya kṣāratritayayoḥ kṣāratritayānām
Locativekṣāratritaye kṣāratritayayoḥ kṣāratritayeṣu

Compound kṣāratritaya -

Adverb -kṣāratritayam -kṣāratritayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria