Declension table of ?kṣāralavaṇāvarānnasaṃsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativekṣāralavaṇāvarānnasaṃsṛṣṭam kṣāralavaṇāvarānnasaṃsṛṣṭe kṣāralavaṇāvarānnasaṃsṛṣṭāni
Vocativekṣāralavaṇāvarānnasaṃsṛṣṭa kṣāralavaṇāvarānnasaṃsṛṣṭe kṣāralavaṇāvarānnasaṃsṛṣṭāni
Accusativekṣāralavaṇāvarānnasaṃsṛṣṭam kṣāralavaṇāvarānnasaṃsṛṣṭe kṣāralavaṇāvarānnasaṃsṛṣṭāni
Instrumentalkṣāralavaṇāvarānnasaṃsṛṣṭena kṣāralavaṇāvarānnasaṃsṛṣṭābhyām kṣāralavaṇāvarānnasaṃsṛṣṭaiḥ
Dativekṣāralavaṇāvarānnasaṃsṛṣṭāya kṣāralavaṇāvarānnasaṃsṛṣṭābhyām kṣāralavaṇāvarānnasaṃsṛṣṭebhyaḥ
Ablativekṣāralavaṇāvarānnasaṃsṛṣṭāt kṣāralavaṇāvarānnasaṃsṛṣṭābhyām kṣāralavaṇāvarānnasaṃsṛṣṭebhyaḥ
Genitivekṣāralavaṇāvarānnasaṃsṛṣṭasya kṣāralavaṇāvarānnasaṃsṛṣṭayoḥ kṣāralavaṇāvarānnasaṃsṛṣṭānām
Locativekṣāralavaṇāvarānnasaṃsṛṣṭe kṣāralavaṇāvarānnasaṃsṛṣṭayoḥ kṣāralavaṇāvarānnasaṃsṛṣṭeṣu

Compound kṣāralavaṇāvarānnasaṃsṛṣṭa -

Adverb -kṣāralavaṇāvarānnasaṃsṛṣṭam -kṣāralavaṇāvarānnasaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria