Declension table of ?kṣāradalā

Deva

FeminineSingularDualPlural
Nominativekṣāradalā kṣāradale kṣāradalāḥ
Vocativekṣāradale kṣāradale kṣāradalāḥ
Accusativekṣāradalām kṣāradale kṣāradalāḥ
Instrumentalkṣāradalayā kṣāradalābhyām kṣāradalābhiḥ
Dativekṣāradalāyai kṣāradalābhyām kṣāradalābhyaḥ
Ablativekṣāradalāyāḥ kṣāradalābhyām kṣāradalābhyaḥ
Genitivekṣāradalāyāḥ kṣāradalayoḥ kṣāradalānām
Locativekṣāradalāyām kṣāradalayoḥ kṣāradalāsu

Adverb -kṣāradalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria