Declension table of ?kṣāpavitra

Deva

MasculineSingularDualPlural
Nominativekṣāpavitraḥ kṣāpavitrau kṣāpavitrāḥ
Vocativekṣāpavitra kṣāpavitrau kṣāpavitrāḥ
Accusativekṣāpavitram kṣāpavitrau kṣāpavitrān
Instrumentalkṣāpavitreṇa kṣāpavitrābhyām kṣāpavitraiḥ kṣāpavitrebhiḥ
Dativekṣāpavitrāya kṣāpavitrābhyām kṣāpavitrebhyaḥ
Ablativekṣāpavitrāt kṣāpavitrābhyām kṣāpavitrebhyaḥ
Genitivekṣāpavitrasya kṣāpavitrayoḥ kṣāpavitrāṇām
Locativekṣāpavitre kṣāpavitrayoḥ kṣāpavitreṣu

Compound kṣāpavitra -

Adverb -kṣāpavitram -kṣāpavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria