Declension table of ?kṣāntivādin

Deva

NeuterSingularDualPlural
Nominativekṣāntivādi kṣāntivādinī kṣāntivādīni
Vocativekṣāntivādin kṣāntivādi kṣāntivādinī kṣāntivādīni
Accusativekṣāntivādi kṣāntivādinī kṣāntivādīni
Instrumentalkṣāntivādinā kṣāntivādibhyām kṣāntivādibhiḥ
Dativekṣāntivādine kṣāntivādibhyām kṣāntivādibhyaḥ
Ablativekṣāntivādinaḥ kṣāntivādibhyām kṣāntivādibhyaḥ
Genitivekṣāntivādinaḥ kṣāntivādinoḥ kṣāntivādinām
Locativekṣāntivādini kṣāntivādinoḥ kṣāntivādiṣu

Compound kṣāntivādi -

Adverb -kṣāntivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria