Declension table of ?kṣāmavatā

Deva

FeminineSingularDualPlural
Nominativekṣāmavatā kṣāmavate kṣāmavatāḥ
Vocativekṣāmavate kṣāmavate kṣāmavatāḥ
Accusativekṣāmavatām kṣāmavate kṣāmavatāḥ
Instrumentalkṣāmavatayā kṣāmavatābhyām kṣāmavatābhiḥ
Dativekṣāmavatāyai kṣāmavatābhyām kṣāmavatābhyaḥ
Ablativekṣāmavatāyāḥ kṣāmavatābhyām kṣāmavatābhyaḥ
Genitivekṣāmavatāyāḥ kṣāmavatayoḥ kṣāmavatānām
Locativekṣāmavatāyām kṣāmavatayoḥ kṣāmavatāsu

Adverb -kṣāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria