Declension table of ?kṣāmavat

Deva

MasculineSingularDualPlural
Nominativekṣāmavān kṣāmavantau kṣāmavantaḥ
Vocativekṣāmavan kṣāmavantau kṣāmavantaḥ
Accusativekṣāmavantam kṣāmavantau kṣāmavataḥ
Instrumentalkṣāmavatā kṣāmavadbhyām kṣāmavadbhiḥ
Dativekṣāmavate kṣāmavadbhyām kṣāmavadbhyaḥ
Ablativekṣāmavataḥ kṣāmavadbhyām kṣāmavadbhyaḥ
Genitivekṣāmavataḥ kṣāmavatoḥ kṣāmavatām
Locativekṣāmavati kṣāmavatoḥ kṣāmavatsu

Compound kṣāmavat -

Adverb -kṣāmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria