Declension table of ?kṣāmatā

Deva

FeminineSingularDualPlural
Nominativekṣāmatā kṣāmate kṣāmatāḥ
Vocativekṣāmate kṣāmate kṣāmatāḥ
Accusativekṣāmatām kṣāmate kṣāmatāḥ
Instrumentalkṣāmatayā kṣāmatābhyām kṣāmatābhiḥ
Dativekṣāmatāyai kṣāmatābhyām kṣāmatābhyaḥ
Ablativekṣāmatāyāḥ kṣāmatābhyām kṣāmatābhyaḥ
Genitivekṣāmatāyāḥ kṣāmatayoḥ kṣāmatānām
Locativekṣāmatāyām kṣāmatayoḥ kṣāmatāsu

Adverb -kṣāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria