Declension table of ?kṣāmāṅgā

Deva

FeminineSingularDualPlural
Nominativekṣāmāṅgā kṣāmāṅge kṣāmāṅgāḥ
Vocativekṣāmāṅge kṣāmāṅge kṣāmāṅgāḥ
Accusativekṣāmāṅgām kṣāmāṅge kṣāmāṅgāḥ
Instrumentalkṣāmāṅgayā kṣāmāṅgābhyām kṣāmāṅgābhiḥ
Dativekṣāmāṅgāyai kṣāmāṅgābhyām kṣāmāṅgābhyaḥ
Ablativekṣāmāṅgāyāḥ kṣāmāṅgābhyām kṣāmāṅgābhyaḥ
Genitivekṣāmāṅgāyāḥ kṣāmāṅgayoḥ kṣāmāṅgāṇām
Locativekṣāmāṅgāyām kṣāmāṅgayoḥ kṣāmāṅgāsu

Adverb -kṣāmāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria