Declension table of ?kṣaṇepāka

Deva

MasculineSingularDualPlural
Nominativekṣaṇepākaḥ kṣaṇepākau kṣaṇepākāḥ
Vocativekṣaṇepāka kṣaṇepākau kṣaṇepākāḥ
Accusativekṣaṇepākam kṣaṇepākau kṣaṇepākān
Instrumentalkṣaṇepākena kṣaṇepākābhyām kṣaṇepākaiḥ kṣaṇepākebhiḥ
Dativekṣaṇepākāya kṣaṇepākābhyām kṣaṇepākebhyaḥ
Ablativekṣaṇepākāt kṣaṇepākābhyām kṣaṇepākebhyaḥ
Genitivekṣaṇepākasya kṣaṇepākayoḥ kṣaṇepākānām
Locativekṣaṇepāke kṣaṇepākayoḥ kṣaṇepākeṣu

Compound kṣaṇepāka -

Adverb -kṣaṇepākam -kṣaṇepākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria