Declension table of ?kṣaṇavighnita

Deva

NeuterSingularDualPlural
Nominativekṣaṇavighnitam kṣaṇavighnite kṣaṇavighnitāni
Vocativekṣaṇavighnita kṣaṇavighnite kṣaṇavighnitāni
Accusativekṣaṇavighnitam kṣaṇavighnite kṣaṇavighnitāni
Instrumentalkṣaṇavighnitena kṣaṇavighnitābhyām kṣaṇavighnitaiḥ
Dativekṣaṇavighnitāya kṣaṇavighnitābhyām kṣaṇavighnitebhyaḥ
Ablativekṣaṇavighnitāt kṣaṇavighnitābhyām kṣaṇavighnitebhyaḥ
Genitivekṣaṇavighnitasya kṣaṇavighnitayoḥ kṣaṇavighnitānām
Locativekṣaṇavighnite kṣaṇavighnitayoḥ kṣaṇavighniteṣu

Compound kṣaṇavighnita -

Adverb -kṣaṇavighnitam -kṣaṇavighnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria