Declension table of ?kṣaṇavighna

Deva

NeuterSingularDualPlural
Nominativekṣaṇavighnam kṣaṇavighne kṣaṇavighnāni
Vocativekṣaṇavighna kṣaṇavighne kṣaṇavighnāni
Accusativekṣaṇavighnam kṣaṇavighne kṣaṇavighnāni
Instrumentalkṣaṇavighnena kṣaṇavighnābhyām kṣaṇavighnaiḥ
Dativekṣaṇavighnāya kṣaṇavighnābhyām kṣaṇavighnebhyaḥ
Ablativekṣaṇavighnāt kṣaṇavighnābhyām kṣaṇavighnebhyaḥ
Genitivekṣaṇavighnasya kṣaṇavighnayoḥ kṣaṇavighnānām
Locativekṣaṇavighne kṣaṇavighnayoḥ kṣaṇavighneṣu

Compound kṣaṇavighna -

Adverb -kṣaṇavighnam -kṣaṇavighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria