Declension table of ?kṣaṇaprabha

Deva

NeuterSingularDualPlural
Nominativekṣaṇaprabham kṣaṇaprabhe kṣaṇaprabhāṇi
Vocativekṣaṇaprabha kṣaṇaprabhe kṣaṇaprabhāṇi
Accusativekṣaṇaprabham kṣaṇaprabhe kṣaṇaprabhāṇi
Instrumentalkṣaṇaprabheṇa kṣaṇaprabhābhyām kṣaṇaprabhaiḥ
Dativekṣaṇaprabhāya kṣaṇaprabhābhyām kṣaṇaprabhebhyaḥ
Ablativekṣaṇaprabhāt kṣaṇaprabhābhyām kṣaṇaprabhebhyaḥ
Genitivekṣaṇaprabhasya kṣaṇaprabhayoḥ kṣaṇaprabhāṇām
Locativekṣaṇaprabhe kṣaṇaprabhayoḥ kṣaṇaprabheṣu

Compound kṣaṇaprabha -

Adverb -kṣaṇaprabham -kṣaṇaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria