Declension table of ?kṣaṇadṛṣṭanaṣṭā

Deva

FeminineSingularDualPlural
Nominativekṣaṇadṛṣṭanaṣṭā kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāḥ
Vocativekṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāḥ
Accusativekṣaṇadṛṣṭanaṣṭām kṣaṇadṛṣṭanaṣṭe kṣaṇadṛṣṭanaṣṭāḥ
Instrumentalkṣaṇadṛṣṭanaṣṭayā kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭābhiḥ
Dativekṣaṇadṛṣṭanaṣṭāyai kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭābhyaḥ
Ablativekṣaṇadṛṣṭanaṣṭāyāḥ kṣaṇadṛṣṭanaṣṭābhyām kṣaṇadṛṣṭanaṣṭābhyaḥ
Genitivekṣaṇadṛṣṭanaṣṭāyāḥ kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭānām
Locativekṣaṇadṛṣṭanaṣṭāyām kṣaṇadṛṣṭanaṣṭayoḥ kṣaṇadṛṣṭanaṣṭāsu

Adverb -kṣaṇadṛṣṭanaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria