Declension table of ?kṣaṇabhūtā

Deva

FeminineSingularDualPlural
Nominativekṣaṇabhūtā kṣaṇabhūte kṣaṇabhūtāḥ
Vocativekṣaṇabhūte kṣaṇabhūte kṣaṇabhūtāḥ
Accusativekṣaṇabhūtām kṣaṇabhūte kṣaṇabhūtāḥ
Instrumentalkṣaṇabhūtayā kṣaṇabhūtābhyām kṣaṇabhūtābhiḥ
Dativekṣaṇabhūtāyai kṣaṇabhūtābhyām kṣaṇabhūtābhyaḥ
Ablativekṣaṇabhūtāyāḥ kṣaṇabhūtābhyām kṣaṇabhūtābhyaḥ
Genitivekṣaṇabhūtāyāḥ kṣaṇabhūtayoḥ kṣaṇabhūtānām
Locativekṣaṇabhūtāyām kṣaṇabhūtayoḥ kṣaṇabhūtāsu

Adverb -kṣaṇabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria