Declension table of ?kṣaṇabhaṅginī

Deva

FeminineSingularDualPlural
Nominativekṣaṇabhaṅginī kṣaṇabhaṅginyau kṣaṇabhaṅginyaḥ
Vocativekṣaṇabhaṅgini kṣaṇabhaṅginyau kṣaṇabhaṅginyaḥ
Accusativekṣaṇabhaṅginīm kṣaṇabhaṅginyau kṣaṇabhaṅginīḥ
Instrumentalkṣaṇabhaṅginyā kṣaṇabhaṅginībhyām kṣaṇabhaṅginībhiḥ
Dativekṣaṇabhaṅginyai kṣaṇabhaṅginībhyām kṣaṇabhaṅginībhyaḥ
Ablativekṣaṇabhaṅginyāḥ kṣaṇabhaṅginībhyām kṣaṇabhaṅginībhyaḥ
Genitivekṣaṇabhaṅginyāḥ kṣaṇabhaṅginyoḥ kṣaṇabhaṅginīnām
Locativekṣaṇabhaṅginyām kṣaṇabhaṅginyoḥ kṣaṇabhaṅginīṣu

Compound kṣaṇabhaṅgini - kṣaṇabhaṅginī -

Adverb -kṣaṇabhaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria