Declension table of kṣaṇa

Deva

MasculineSingularDualPlural
Nominativekṣaṇaḥ kṣaṇau kṣaṇāḥ
Vocativekṣaṇa kṣaṇau kṣaṇāḥ
Accusativekṣaṇam kṣaṇau kṣaṇān
Instrumentalkṣaṇena kṣaṇābhyām kṣaṇaiḥ kṣaṇebhiḥ
Dativekṣaṇāya kṣaṇābhyām kṣaṇebhyaḥ
Ablativekṣaṇāt kṣaṇābhyām kṣaṇebhyaḥ
Genitivekṣaṇasya kṣaṇayoḥ kṣaṇānām
Locativekṣaṇe kṣaṇayoḥ kṣaṇeṣu

Compound kṣaṇa -

Adverb -kṣaṇam -kṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria