Declension table of ?kṛśagu

Deva

NeuterSingularDualPlural
Nominativekṛśagu kṛśagunī kṛśagūni
Vocativekṛśagu kṛśagunī kṛśagūni
Accusativekṛśagu kṛśagunī kṛśagūni
Instrumentalkṛśagunā kṛśagubhyām kṛśagubhiḥ
Dativekṛśagune kṛśagubhyām kṛśagubhyaḥ
Ablativekṛśagunaḥ kṛśagubhyām kṛśagubhyaḥ
Genitivekṛśagunaḥ kṛśagunoḥ kṛśagūnām
Locativekṛśaguni kṛśagunoḥ kṛśaguṣu

Compound kṛśagu -

Adverb -kṛśagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria