Declension table of ?kṛśabuddhi

Deva

MasculineSingularDualPlural
Nominativekṛśabuddhiḥ kṛśabuddhī kṛśabuddhayaḥ
Vocativekṛśabuddhe kṛśabuddhī kṛśabuddhayaḥ
Accusativekṛśabuddhim kṛśabuddhī kṛśabuddhīn
Instrumentalkṛśabuddhinā kṛśabuddhibhyām kṛśabuddhibhiḥ
Dativekṛśabuddhaye kṛśabuddhibhyām kṛśabuddhibhyaḥ
Ablativekṛśabuddheḥ kṛśabuddhibhyām kṛśabuddhibhyaḥ
Genitivekṛśabuddheḥ kṛśabuddhyoḥ kṛśabuddhīnām
Locativekṛśabuddhau kṛśabuddhyoḥ kṛśabuddhiṣu

Compound kṛśabuddhi -

Adverb -kṛśabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria