Declension table of ?kṛśānavakā

Deva

FeminineSingularDualPlural
Nominativekṛśānavakā kṛśānavake kṛśānavakāḥ
Vocativekṛśānavake kṛśānavake kṛśānavakāḥ
Accusativekṛśānavakām kṛśānavake kṛśānavakāḥ
Instrumentalkṛśānavakayā kṛśānavakābhyām kṛśānavakābhiḥ
Dativekṛśānavakāyai kṛśānavakābhyām kṛśānavakābhyaḥ
Ablativekṛśānavakāyāḥ kṛśānavakābhyām kṛśānavakābhyaḥ
Genitivekṛśānavakāyāḥ kṛśānavakayoḥ kṛśānavakānām
Locativekṛśānavakāyām kṛśānavakayoḥ kṛśānavakāsu

Adverb -kṛśānavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria