Declension table of ?kṛśānavaka

Deva

NeuterSingularDualPlural
Nominativekṛśānavakam kṛśānavake kṛśānavakāni
Vocativekṛśānavaka kṛśānavake kṛśānavakāni
Accusativekṛśānavakam kṛśānavake kṛśānavakāni
Instrumentalkṛśānavakena kṛśānavakābhyām kṛśānavakaiḥ
Dativekṛśānavakāya kṛśānavakābhyām kṛśānavakebhyaḥ
Ablativekṛśānavakāt kṛśānavakābhyām kṛśānavakebhyaḥ
Genitivekṛśānavakasya kṛśānavakayoḥ kṛśānavakānām
Locativekṛśānavake kṛśānavakayoḥ kṛśānavakeṣu

Compound kṛśānavaka -

Adverb -kṛśānavakam -kṛśānavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria