Declension table of ?kṛtyaśeṣa

Deva

NeuterSingularDualPlural
Nominativekṛtyaśeṣam kṛtyaśeṣe kṛtyaśeṣāṇi
Vocativekṛtyaśeṣa kṛtyaśeṣe kṛtyaśeṣāṇi
Accusativekṛtyaśeṣam kṛtyaśeṣe kṛtyaśeṣāṇi
Instrumentalkṛtyaśeṣeṇa kṛtyaśeṣābhyām kṛtyaśeṣaiḥ
Dativekṛtyaśeṣāya kṛtyaśeṣābhyām kṛtyaśeṣebhyaḥ
Ablativekṛtyaśeṣāt kṛtyaśeṣābhyām kṛtyaśeṣebhyaḥ
Genitivekṛtyaśeṣasya kṛtyaśeṣayoḥ kṛtyaśeṣāṇām
Locativekṛtyaśeṣe kṛtyaśeṣayoḥ kṛtyaśeṣeṣu

Compound kṛtyaśeṣa -

Adverb -kṛtyaśeṣam -kṛtyaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria