Declension table of ?kṛtyavid

Deva

MasculineSingularDualPlural
Nominativekṛtyavit kṛtyavidau kṛtyavidaḥ
Vocativekṛtyavit kṛtyavidau kṛtyavidaḥ
Accusativekṛtyavidam kṛtyavidau kṛtyavidaḥ
Instrumentalkṛtyavidā kṛtyavidbhyām kṛtyavidbhiḥ
Dativekṛtyavide kṛtyavidbhyām kṛtyavidbhyaḥ
Ablativekṛtyavidaḥ kṛtyavidbhyām kṛtyavidbhyaḥ
Genitivekṛtyavidaḥ kṛtyavidoḥ kṛtyavidām
Locativekṛtyavidi kṛtyavidoḥ kṛtyavitsu

Compound kṛtyavit -

Adverb -kṛtyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria