Declension table of ?kṛtyavatā

Deva

FeminineSingularDualPlural
Nominativekṛtyavatā kṛtyavate kṛtyavatāḥ
Vocativekṛtyavate kṛtyavate kṛtyavatāḥ
Accusativekṛtyavatām kṛtyavate kṛtyavatāḥ
Instrumentalkṛtyavatayā kṛtyavatābhyām kṛtyavatābhiḥ
Dativekṛtyavatāyai kṛtyavatābhyām kṛtyavatābhyaḥ
Ablativekṛtyavatāyāḥ kṛtyavatābhyām kṛtyavatābhyaḥ
Genitivekṛtyavatāyāḥ kṛtyavatayoḥ kṛtyavatānām
Locativekṛtyavatāyām kṛtyavatayoḥ kṛtyavatāsu

Adverb -kṛtyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria