Declension table of ?kṛtyatattva

Deva

NeuterSingularDualPlural
Nominativekṛtyatattvam kṛtyatattve kṛtyatattvāni
Vocativekṛtyatattva kṛtyatattve kṛtyatattvāni
Accusativekṛtyatattvam kṛtyatattve kṛtyatattvāni
Instrumentalkṛtyatattvena kṛtyatattvābhyām kṛtyatattvaiḥ
Dativekṛtyatattvāya kṛtyatattvābhyām kṛtyatattvebhyaḥ
Ablativekṛtyatattvāt kṛtyatattvābhyām kṛtyatattvebhyaḥ
Genitivekṛtyatattvasya kṛtyatattvayoḥ kṛtyatattvānām
Locativekṛtyatattve kṛtyatattvayoḥ kṛtyatattveṣu

Compound kṛtyatattva -

Adverb -kṛtyatattvam -kṛtyatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria