Declension table of ?kṛtyaratna

Deva

NeuterSingularDualPlural
Nominativekṛtyaratnam kṛtyaratne kṛtyaratnāni
Vocativekṛtyaratna kṛtyaratne kṛtyaratnāni
Accusativekṛtyaratnam kṛtyaratne kṛtyaratnāni
Instrumentalkṛtyaratnena kṛtyaratnābhyām kṛtyaratnaiḥ
Dativekṛtyaratnāya kṛtyaratnābhyām kṛtyaratnebhyaḥ
Ablativekṛtyaratnāt kṛtyaratnābhyām kṛtyaratnebhyaḥ
Genitivekṛtyaratnasya kṛtyaratnayoḥ kṛtyaratnānām
Locativekṛtyaratne kṛtyaratnayoḥ kṛtyaratneṣu

Compound kṛtyaratna -

Adverb -kṛtyaratnam -kṛtyaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria