Declension table of ?kṛtyākṛtya

Deva

NeuterSingularDualPlural
Nominativekṛtyākṛtyam kṛtyākṛtye kṛtyākṛtyāni
Vocativekṛtyākṛtya kṛtyākṛtye kṛtyākṛtyāni
Accusativekṛtyākṛtyam kṛtyākṛtye kṛtyākṛtyāni
Instrumentalkṛtyākṛtyena kṛtyākṛtyābhyām kṛtyākṛtyaiḥ
Dativekṛtyākṛtyāya kṛtyākṛtyābhyām kṛtyākṛtyebhyaḥ
Ablativekṛtyākṛtyāt kṛtyākṛtyābhyām kṛtyākṛtyebhyaḥ
Genitivekṛtyākṛtyasya kṛtyākṛtyayoḥ kṛtyākṛtyānām
Locativekṛtyākṛtye kṛtyākṛtyayoḥ kṛtyākṛtyeṣu

Compound kṛtyākṛtya -

Adverb -kṛtyākṛtyam -kṛtyākṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria