Declension table of ?kṛttattvabodhinī

Deva

FeminineSingularDualPlural
Nominativekṛttattvabodhinī kṛttattvabodhinyau kṛttattvabodhinyaḥ
Vocativekṛttattvabodhini kṛttattvabodhinyau kṛttattvabodhinyaḥ
Accusativekṛttattvabodhinīm kṛttattvabodhinyau kṛttattvabodhinīḥ
Instrumentalkṛttattvabodhinyā kṛttattvabodhinībhyām kṛttattvabodhinībhiḥ
Dativekṛttattvabodhinyai kṛttattvabodhinībhyām kṛttattvabodhinībhyaḥ
Ablativekṛttattvabodhinyāḥ kṛttattvabodhinībhyām kṛttattvabodhinībhyaḥ
Genitivekṛttattvabodhinyāḥ kṛttattvabodhinyoḥ kṛttattvabodhinīnām
Locativekṛttattvabodhinyām kṛttattvabodhinyoḥ kṛttattvabodhinīṣu

Compound kṛttattvabodhini - kṛttattvabodhinī -

Adverb -kṛttattvabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria