Declension table of ?kṛtsnavṛta

Deva

NeuterSingularDualPlural
Nominativekṛtsnavṛtam kṛtsnavṛte kṛtsnavṛtāni
Vocativekṛtsnavṛta kṛtsnavṛte kṛtsnavṛtāni
Accusativekṛtsnavṛtam kṛtsnavṛte kṛtsnavṛtāni
Instrumentalkṛtsnavṛtena kṛtsnavṛtābhyām kṛtsnavṛtaiḥ
Dativekṛtsnavṛtāya kṛtsnavṛtābhyām kṛtsnavṛtebhyaḥ
Ablativekṛtsnavṛtāt kṛtsnavṛtābhyām kṛtsnavṛtebhyaḥ
Genitivekṛtsnavṛtasya kṛtsnavṛtayoḥ kṛtsnavṛtānām
Locativekṛtsnavṛte kṛtsnavṛtayoḥ kṛtsnavṛteṣu

Compound kṛtsnavṛta -

Adverb -kṛtsnavṛtam -kṛtsnavṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria