Declension table of ?kṛtsnatara

Deva

MasculineSingularDualPlural
Nominativekṛtsnataraḥ kṛtsnatarau kṛtsnatarāḥ
Vocativekṛtsnatara kṛtsnatarau kṛtsnatarāḥ
Accusativekṛtsnataram kṛtsnatarau kṛtsnatarān
Instrumentalkṛtsnatareṇa kṛtsnatarābhyām kṛtsnataraiḥ kṛtsnatarebhiḥ
Dativekṛtsnatarāya kṛtsnatarābhyām kṛtsnatarebhyaḥ
Ablativekṛtsnatarāt kṛtsnatarābhyām kṛtsnatarebhyaḥ
Genitivekṛtsnatarasya kṛtsnatarayoḥ kṛtsnatarāṇām
Locativekṛtsnatare kṛtsnatarayoḥ kṛtsnatareṣu

Compound kṛtsnatara -

Adverb -kṛtsnataram -kṛtsnatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria