Declension table of ?kṛtsnāgata

Deva

MasculineSingularDualPlural
Nominativekṛtsnāgataḥ kṛtsnāgatau kṛtsnāgatāḥ
Vocativekṛtsnāgata kṛtsnāgatau kṛtsnāgatāḥ
Accusativekṛtsnāgatam kṛtsnāgatau kṛtsnāgatān
Instrumentalkṛtsnāgatena kṛtsnāgatābhyām kṛtsnāgataiḥ kṛtsnāgatebhiḥ
Dativekṛtsnāgatāya kṛtsnāgatābhyām kṛtsnāgatebhyaḥ
Ablativekṛtsnāgatāt kṛtsnāgatābhyām kṛtsnāgatebhyaḥ
Genitivekṛtsnāgatasya kṛtsnāgatayoḥ kṛtsnāgatānām
Locativekṛtsnāgate kṛtsnāgatayoḥ kṛtsnāgateṣu

Compound kṛtsnāgata -

Adverb -kṛtsnāgatam -kṛtsnāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria