Declension table of ?kṛtrimaśatru

Deva

MasculineSingularDualPlural
Nominativekṛtrimaśatruḥ kṛtrimaśatrū kṛtrimaśatravaḥ
Vocativekṛtrimaśatro kṛtrimaśatrū kṛtrimaśatravaḥ
Accusativekṛtrimaśatrum kṛtrimaśatrū kṛtrimaśatrūn
Instrumentalkṛtrimaśatruṇā kṛtrimaśatrubhyām kṛtrimaśatrubhiḥ
Dativekṛtrimaśatrave kṛtrimaśatrubhyām kṛtrimaśatrubhyaḥ
Ablativekṛtrimaśatroḥ kṛtrimaśatrubhyām kṛtrimaśatrubhyaḥ
Genitivekṛtrimaśatroḥ kṛtrimaśatrvoḥ kṛtrimaśatrūṇām
Locativekṛtrimaśatrau kṛtrimaśatrvoḥ kṛtrimaśatruṣu

Compound kṛtrimaśatru -

Adverb -kṛtrimaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria