Declension table of ?kṛtonmāda

Deva

MasculineSingularDualPlural
Nominativekṛtonmādaḥ kṛtonmādau kṛtonmādāḥ
Vocativekṛtonmāda kṛtonmādau kṛtonmādāḥ
Accusativekṛtonmādam kṛtonmādau kṛtonmādān
Instrumentalkṛtonmādena kṛtonmādābhyām kṛtonmādaiḥ kṛtonmādebhiḥ
Dativekṛtonmādāya kṛtonmādābhyām kṛtonmādebhyaḥ
Ablativekṛtonmādāt kṛtonmādābhyām kṛtonmādebhyaḥ
Genitivekṛtonmādasya kṛtonmādayoḥ kṛtonmādānām
Locativekṛtonmāde kṛtonmādayoḥ kṛtonmādeṣu

Compound kṛtonmāda -

Adverb -kṛtonmādam -kṛtonmādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria