Declension table of ?kṛtoṅkāra

Deva

NeuterSingularDualPlural
Nominativekṛtoṅkāram kṛtoṅkāre kṛtoṅkārāṇi
Vocativekṛtoṅkāra kṛtoṅkāre kṛtoṅkārāṇi
Accusativekṛtoṅkāram kṛtoṅkāre kṛtoṅkārāṇi
Instrumentalkṛtoṅkāreṇa kṛtoṅkārābhyām kṛtoṅkāraiḥ
Dativekṛtoṅkārāya kṛtoṅkārābhyām kṛtoṅkārebhyaḥ
Ablativekṛtoṅkārāt kṛtoṅkārābhyām kṛtoṅkārebhyaḥ
Genitivekṛtoṅkārasya kṛtoṅkārayoḥ kṛtoṅkārāṇām
Locativekṛtoṅkāre kṛtoṅkārayoḥ kṛtoṅkāreṣu

Compound kṛtoṅkāra -

Adverb -kṛtoṅkāram -kṛtoṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria