Declension table of ?kṛtitva

Deva

NeuterSingularDualPlural
Nominativekṛtitvam kṛtitve kṛtitvāni
Vocativekṛtitva kṛtitve kṛtitvāni
Accusativekṛtitvam kṛtitve kṛtitvāni
Instrumentalkṛtitvena kṛtitvābhyām kṛtitvaiḥ
Dativekṛtitvāya kṛtitvābhyām kṛtitvebhyaḥ
Ablativekṛtitvāt kṛtitvābhyām kṛtitvebhyaḥ
Genitivekṛtitvasya kṛtitvayoḥ kṛtitvānām
Locativekṛtitve kṛtitvayoḥ kṛtitveṣu

Compound kṛtitva -

Adverb -kṛtitvam -kṛtitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria