Declension table of ?kṛterṣya

Deva

NeuterSingularDualPlural
Nominativekṛterṣyam kṛterṣye kṛterṣyāṇi
Vocativekṛterṣya kṛterṣye kṛterṣyāṇi
Accusativekṛterṣyam kṛterṣye kṛterṣyāṇi
Instrumentalkṛterṣyeṇa kṛterṣyābhyām kṛterṣyaiḥ
Dativekṛterṣyāya kṛterṣyābhyām kṛterṣyebhyaḥ
Ablativekṛterṣyāt kṛterṣyābhyām kṛterṣyebhyaḥ
Genitivekṛterṣyasya kṛterṣyayoḥ kṛterṣyāṇām
Locativekṛterṣye kṛterṣyayoḥ kṛterṣyeṣu

Compound kṛterṣya -

Adverb -kṛterṣyam -kṛterṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria