Declension table of ?kṛterṣya

Deva

MasculineSingularDualPlural
Nominativekṛterṣyaḥ kṛterṣyau kṛterṣyāḥ
Vocativekṛterṣya kṛterṣyau kṛterṣyāḥ
Accusativekṛterṣyam kṛterṣyau kṛterṣyān
Instrumentalkṛterṣyeṇa kṛterṣyābhyām kṛterṣyaiḥ kṛterṣyebhiḥ
Dativekṛterṣyāya kṛterṣyābhyām kṛterṣyebhyaḥ
Ablativekṛterṣyāt kṛterṣyābhyām kṛterṣyebhyaḥ
Genitivekṛterṣyasya kṛterṣyayoḥ kṛterṣyāṇām
Locativekṛterṣye kṛterṣyayoḥ kṛterṣyeṣu

Compound kṛterṣya -

Adverb -kṛterṣyam -kṛterṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria