Declension table of ?kṛtaśakti

Deva

MasculineSingularDualPlural
Nominativekṛtaśaktiḥ kṛtaśaktī kṛtaśaktayaḥ
Vocativekṛtaśakte kṛtaśaktī kṛtaśaktayaḥ
Accusativekṛtaśaktim kṛtaśaktī kṛtaśaktīn
Instrumentalkṛtaśaktinā kṛtaśaktibhyām kṛtaśaktibhiḥ
Dativekṛtaśaktaye kṛtaśaktibhyām kṛtaśaktibhyaḥ
Ablativekṛtaśakteḥ kṛtaśaktibhyām kṛtaśaktibhyaḥ
Genitivekṛtaśakteḥ kṛtaśaktyoḥ kṛtaśaktīnām
Locativekṛtaśaktau kṛtaśaktyoḥ kṛtaśaktiṣu

Compound kṛtaśakti -

Adverb -kṛtaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria