Declension table of ?kṛtayūṣa

Deva

MasculineSingularDualPlural
Nominativekṛtayūṣaḥ kṛtayūṣau kṛtayūṣāḥ
Vocativekṛtayūṣa kṛtayūṣau kṛtayūṣāḥ
Accusativekṛtayūṣam kṛtayūṣau kṛtayūṣān
Instrumentalkṛtayūṣeṇa kṛtayūṣābhyām kṛtayūṣaiḥ kṛtayūṣebhiḥ
Dativekṛtayūṣāya kṛtayūṣābhyām kṛtayūṣebhyaḥ
Ablativekṛtayūṣāt kṛtayūṣābhyām kṛtayūṣebhyaḥ
Genitivekṛtayūṣasya kṛtayūṣayoḥ kṛtayūṣāṇām
Locativekṛtayūṣe kṛtayūṣayoḥ kṛtayūṣeṣu

Compound kṛtayūṣa -

Adverb -kṛtayūṣam -kṛtayūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria