Declension table of ?kṛtayajuṣā

Deva

FeminineSingularDualPlural
Nominativekṛtayajuṣā kṛtayajuṣe kṛtayajuṣāḥ
Vocativekṛtayajuṣe kṛtayajuṣe kṛtayajuṣāḥ
Accusativekṛtayajuṣām kṛtayajuṣe kṛtayajuṣāḥ
Instrumentalkṛtayajuṣayā kṛtayajuṣābhyām kṛtayajuṣābhiḥ
Dativekṛtayajuṣāyai kṛtayajuṣābhyām kṛtayajuṣābhyaḥ
Ablativekṛtayajuṣāyāḥ kṛtayajuṣābhyām kṛtayajuṣābhyaḥ
Genitivekṛtayajuṣāyāḥ kṛtayajuṣayoḥ kṛtayajuṣāṇām
Locativekṛtayajuṣāyām kṛtayajuṣayoḥ kṛtayajuṣāsu

Adverb -kṛtayajuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria