Declension table of ?kṛtayāma

Deva

MasculineSingularDualPlural
Nominativekṛtayāmaḥ kṛtayāmau kṛtayāmāḥ
Vocativekṛtayāma kṛtayāmau kṛtayāmāḥ
Accusativekṛtayāmam kṛtayāmau kṛtayāmān
Instrumentalkṛtayāmena kṛtayāmābhyām kṛtayāmaiḥ kṛtayāmebhiḥ
Dativekṛtayāmāya kṛtayāmābhyām kṛtayāmebhyaḥ
Ablativekṛtayāmāt kṛtayāmābhyām kṛtayāmebhyaḥ
Genitivekṛtayāmasya kṛtayāmayoḥ kṛtayāmānām
Locativekṛtayāme kṛtayāmayoḥ kṛtayāmeṣu

Compound kṛtayāma -

Adverb -kṛtayāmam -kṛtayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria