Declension table of ?kṛtavivāha

Deva

NeuterSingularDualPlural
Nominativekṛtavivāham kṛtavivāhe kṛtavivāhāni
Vocativekṛtavivāha kṛtavivāhe kṛtavivāhāni
Accusativekṛtavivāham kṛtavivāhe kṛtavivāhāni
Instrumentalkṛtavivāhena kṛtavivāhābhyām kṛtavivāhaiḥ
Dativekṛtavivāhāya kṛtavivāhābhyām kṛtavivāhebhyaḥ
Ablativekṛtavivāhāt kṛtavivāhābhyām kṛtavivāhebhyaḥ
Genitivekṛtavivāhasya kṛtavivāhayoḥ kṛtavivāhānām
Locativekṛtavivāhe kṛtavivāhayoḥ kṛtavivāheṣu

Compound kṛtavivāha -

Adverb -kṛtavivāham -kṛtavivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria