Declension table of ?kṛtavidya

Deva

NeuterSingularDualPlural
Nominativekṛtavidyam kṛtavidye kṛtavidyāni
Vocativekṛtavidya kṛtavidye kṛtavidyāni
Accusativekṛtavidyam kṛtavidye kṛtavidyāni
Instrumentalkṛtavidyena kṛtavidyābhyām kṛtavidyaiḥ
Dativekṛtavidyāya kṛtavidyābhyām kṛtavidyebhyaḥ
Ablativekṛtavidyāt kṛtavidyābhyām kṛtavidyebhyaḥ
Genitivekṛtavidyasya kṛtavidyayoḥ kṛtavidyānām
Locativekṛtavidye kṛtavidyayoḥ kṛtavidyeṣu

Compound kṛtavidya -

Adverb -kṛtavidyam -kṛtavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria