Declension table of ?kṛtavepathu

Deva

MasculineSingularDualPlural
Nominativekṛtavepathuḥ kṛtavepathū kṛtavepathavaḥ
Vocativekṛtavepatho kṛtavepathū kṛtavepathavaḥ
Accusativekṛtavepathum kṛtavepathū kṛtavepathūn
Instrumentalkṛtavepathunā kṛtavepathubhyām kṛtavepathubhiḥ
Dativekṛtavepathave kṛtavepathubhyām kṛtavepathubhyaḥ
Ablativekṛtavepathoḥ kṛtavepathubhyām kṛtavepathubhyaḥ
Genitivekṛtavepathoḥ kṛtavepathvoḥ kṛtavepathūnām
Locativekṛtavepathau kṛtavepathvoḥ kṛtavepathuṣu

Compound kṛtavepathu -

Adverb -kṛtavepathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria