Declension table of ?kṛtavadhyacihna

Deva

NeuterSingularDualPlural
Nominativekṛtavadhyacihnam kṛtavadhyacihne kṛtavadhyacihnāni
Vocativekṛtavadhyacihna kṛtavadhyacihne kṛtavadhyacihnāni
Accusativekṛtavadhyacihnam kṛtavadhyacihne kṛtavadhyacihnāni
Instrumentalkṛtavadhyacihnena kṛtavadhyacihnābhyām kṛtavadhyacihnaiḥ
Dativekṛtavadhyacihnāya kṛtavadhyacihnābhyām kṛtavadhyacihnebhyaḥ
Ablativekṛtavadhyacihnāt kṛtavadhyacihnābhyām kṛtavadhyacihnebhyaḥ
Genitivekṛtavadhyacihnasya kṛtavadhyacihnayoḥ kṛtavadhyacihnānām
Locativekṛtavadhyacihne kṛtavadhyacihnayoḥ kṛtavadhyacihneṣu

Compound kṛtavadhyacihna -

Adverb -kṛtavadhyacihnam -kṛtavadhyacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria